श्री चन्द्र शेखरेन्द्र सरस्वती स्तुतिः

कवयिता:अभिनवकाळिदासःतेल्कपल्लि राम चन्द्र शास्त्री
Sloka:

आद्य शँकर सत्कृपामल गांगवारलाहारिप्लुतम
काञ्चिकापुर कामकोटी मठाधिराज विभासुरम !
भारतीय जनवनायतु पीठमेत्य कृतोद्यमं
चन्द्रशेखर संयमिन्द्र महाननमामी क्र्पालयम !! 1

चारुवेणुधरं सुरक्षित सत्यमुद्ध्रुत भूधरं
धर्म रक्षण दीक्षितं विजयान्वितं भ्रुतगोकुलम् !
श्री हरिं ध्रुतगोपवेष मिवाहितांजलि रादरा
च्चन्द्रशेखर संयमीश्वर सद्गुरुं सततं भजे!! 2

द्वैतिवाद तमःप्रतारण चंच माद्रुत सद्विजं
नास्तिकाधम घूक कौतुक गर्वहं ललितप्रभं !
सूरिलोक सरोज जात विकासनोद्यम लालसं
चन्द्रशेखर संयमिन्द्र विभावसुंकलये ह्रुदि !! 3

ब्र्ह्मतत्व मरन्द चूषण बम्भरायित मानसं
भक्तलोक सुरद्रुमं भवदाव वह्नि पयोधरं !
सर्वपाप महिधरोद्धत गर्वकर्तन वासवं
चन्द्र शेखर संयमीन्द्र गुरुम्भजे सुक्रुताक्रुतिम् !!4

यन्मुखांबुज निस्स्रुतोप निषद्वचो मधुवीचिका
स्वादलग्न मना निरस्त भवो जनस्सुख मश्नुते !
तं जगद्गुरु मन्यदुर्लभ पूर्णयोग कलांचितं
चन्द्र शेखर संयमीन्द्र महन्नमामि सुखाप्तये !!5

विझान ज्वलन प्रदिपन विधौ योवाधवित्रायते !
भक्तानल्पविपल्लता वितति विच्छेदेलवित्रायते !
धर्मोपद्रव घर्म कालशमने प्रावुट्पयोदायते
देयान्मे शशि शेखरेन्द्र यति राट्छ्रेयांसि भूयांसि नः!!6

काशिराज मुखैर्बुधै स्सविनयं सोपायानं सेवितो
धर्मोद्धार क्रुतेच साधु जनता रक्षाक्रुते शंकरं !
शक्राद्यै रखिला मरै रिवधरा मभ्यागतो z पायतः
पायान्मां शशि शेखरेन्द्र यतिराट्कांचि मठालंक्रुतिः !!7

कान्तिश्चान्द्र मसिवया कुवलयाह्लाद प्रदा माधवि !
भूतिर्वा सरसैःकविंश्च सुमनो व्यूहैर्ध्रुतानन्दधून् !
कुर्वाणा सरसिवहंस मिलिता z स्ते मानसाख्यांगता
सामूर्ति श्शशि शेखराह्वय यते श्चित्ते ममास्वन्वहम् !!8

श्रियत्यंचित मंजुलांघ्रि विलस्त्सुश्लोक मालान्विता
या सद्भाव मुपेयुषीच ललितां व्रुत्तिं प्रसादंकवेः!
भद्रार्थेवक्रुतिः पवित्र चरिता सेव्या बुधै स्सादरं
सामूर्ति श्शशि शेखराह्वय यते श्चित्ते ममास्त्वन्वहम् !!9

ईषन्मिलित लोचने मयिन मद्भक्तालि संवेष्टितः
स्मेरान्युस्फुरितोत्तराधर तलः किंवापिमे झापयन् !
यश्शान्ताक्रुतिरेति मामकमनःपिठं मुहुर्दण्डध्रु
त्तस्मै श्रि शशि शेखरेन्द्र गुरवे भूयान्नमस्यामम !!10

अद्वैतोद्धरणैक पंडित मणि श्रि शंकराधिष्टित
श्री कांचीस्थित कामकोटि विलस त्पीठाभिषिक्तोमुनिः !
हूणाक्रांत नितांत धर्म गलितं धर्म्यं तलं भारतं
दत्तेय श्शशि शेखरेन्द्र यतिराट्तस्मै नमस्यास्तु मे !!11

योनक्रुध्यति कोपिने पिमनसा नद्रुह्यति द्रोहिणे
नासूयत्य गुणाय नेर्ष्यति गुरुः पुं से z प्यसूयावते
नित्यानंद मुपेयुषे जगदिदं सर्वं त्रुणं पश्यते
तस्मै श्री शशि शेखरेन्द्र गुरवे स्यान्मामकीनं नमः !! 12

तिर्यग्भस्म रजः स्त्रिपुंड्र विलसत्फाल प्रदेशोज्वल
श्री दुर्गापद वंदनात्त तिलक त्स्रीकुंकुमं दंडिनं !
वैयाघ्राजिन भाजि राज तपदे पीठे निषण्णंगुरोः
मन्येत्वां शशि शेखरेन्द्र गिरिशं कांची मठाधीश्वरः !! 13

प्राप्तै स्सादर मर्थितैरपि मुहुर्द्वित्राक्षरं दैवतैः
दातुंचोत्तर मक्षमैः किमुशतै रन्यैर्गुरोः निर्गुणैः!
भक्ताभीष्ट सहस्र पूरण चणौ वन्ध्यार्थ्य निर्यद्गिरं
त्वामेकं भुवि दैवतं किमतुलं नस्यां क्रुतार्थस्मरन् !!14

पादे चक्र मयी तनौ प्रविलसत्काषाय वासोमयी
हस्ते दण्दमयी गले z लिनिकरद्रुद्राक्ष मालामयी
वक्त्रे बालारवि प्रभा व्रज मयी स्याद्वाचि माध्वीमयी
स्वांते z रम्मम चन्द्र शेखरमयी सादेवता चिन्मयी !! 15

मूढस्वांत शिशुर्नयोक्ति शतकैर्विद्याप्तये लालितो
येये द्रुष्टि पथंगता यतिवरा स्तां स्तान्मया प्रेषितः !
मामेवानुसरत्यहो तवपुन र्नायाति नीतः पदम्
नैपुण्यं तव चन्द्र शेखर ! यते! कश्शक्नुया द्वर्णितुम् !! 16

ऐश्वर्यप्रद मीश्वरं ह्रुदय ! भो ! पुत्रप्रदं श्री पतिः
दीर्घायुष्यकरं विरिंचि मधवारोग्याकरं भास्करम् !
नैवध्यायसि चन्द्रशेखर यतिं ध्यास्यहो निस्प्रुहं
किन्दित्तं वदतेन तुभ्यमतुलं सम्मोहनं भेषजम् !!17

निश्रेणिर्भजतां सदाशिवगिरि श्रुंगाग्र यानेन्रुणाम्
सेतुस्सत्वर सम्पतद्विपदपां रथ्यातप स्संपदाम् !
केतुःप्राक्तन धर्मराज्य विजये श्री शंकराधिष्टितः
श्री कांची मठ चन्द्र शेखर यतेः पादद्वयी पातुनः !! 18

Comments

Popular Posts