श्रीमदय्यप्प स्तुति रत्न पंचकं
कवयिता :अभिनव काळिदास
तेल्कपल्लि राम चन्द्र शास्त्री

सत्यं नित्यं सकल जगदाराध्य मार्यं वरेण्यं
भक्तान्सर्वान्वपद निरतां स्तारयंतं भवाब्धिं !
आद्यं ह्रुद्यं सकल विबुधै स्सेव्यमानंद पूर्णैः
अयाप्पाख्यं शबरि गिरिशं सद्गुरुं चिंतये z हं !! 1

अश्रांतं सन्मुनि गण मनो भ्रुंग राजैर्मिलित्वा 
खेलंतं श्री हरि हर सुतं विश्व रक्षा निधानं !
स्रुत्यंतार्थ ग्रहण चतुरै र्मुग्यमाणं क्रुतींद्रैः 
अय्यप्पाख्यं शबरि गिरिशं सद्गुरुं चिंतये z हं !! 2

माहात्म्यानां खनिमभयदं मंगळानामगारं 
गीर्वाणांचद्ध्रुदय कमल द्वादशात्मायमानं !
धीरं वीरं दिति सुत मनस्तीष्ण शल्यायितंतं
अय्यप्पाख्यं शबरि गिरिशं सद्गुरुं चिंतये z हं !! 3

पंपातीरे विहित विह्रुतिं कार्तिकेय स्वरूपं 
कारुण्याब्धिं कलिमल हरं कल्पव्रुक्षं कवीनां !
कर्पूरांचन्मद परिहर च्छीत द्रुक्पात भाजं 
अय्यप्पाख्यं शबरि गिरिशं सद्गुरुं चिनंतयेहं !! 4

मंदाक्रांतां भुवमल मिमां यस्य भव्यःकटाक्षो 
धर्म्यां गुण्यां रचयति विभोर्भक्त वात्सल्य पूर्णं !
व्यक्ता व्यक्तं जगति सकले संचरंतं तमीशं 
अय्यप्पाख्यं शबरिगिरिशं सद्गुरुं चिंतये z हं !! 5

कविकामना :

शबर गिरि शिखर वसते रय्यप्पख्यस्य सद्गुरो स्तोत्रं !
श्री रामचंद्र विद्वकवि रचितं भक्त हर्षदं भूयात् !!

This stotram has been digitalized and will be uploaded in you tube shortly.
produced by Sri Shivakumar Ramadgu & telkapalli rajasekhar sarma 
Music : Keerthana studio,yousuf Guda,Hyderabad .
Singer :Mr.Pavan Kumar Umapathi .The CD will be released in Bhagyasree Function hall ,chatanya puri,Dilsukhnagar,Hyderabad on 27.11.2016 .Details will be intimated at the appropriate time.

Comments

Popular Posts