श्री गुरवे नमः
श्री चन्द्र शेखरेन्द्र सरस्वती पंच रत्न स्तुतिः
कवयिता: अभिनवकलिदासः तेल्कपल्लि रमचन्द्र शास्त्री

Śrī guravē namaḥa
śrī candra śēkharēndra sarasvatī pan̄ca ratna stutiḥi
kavayitā: Abhinavakalidāsaḥa- tēlkapalli ramacandra śāstrī

यन्मङळालय क्रुपामय द्रुष्टि व्रुष्टि
धारा मये s त्र जगतीर्ष्यति हंस राजः !
अप्राप्त घर्म समया द्रुहिणाय नित्यं
तं चन्द्र शेखर यतींद्र गुरुन्नमामि !! 1

Yan maṅagālalaya krupāmaya druṣṭi vruṣṭi
dhārā mayē tra jagatīrṣyati hansa rājaḥa !
Aprāpta gharma samayā druhiṇāya nityaṁ
taṁ candra śēkhara yatīndra gurunnamāmi!! 1

सर्वस्वं तपसां किमेष महसां राशिश्श्रुतीनां तनुः
किं षट्शास्त्र समिष्टि रित्युपगतै स्सप्रशयं सस्मयैः !
आसेतोर्हिम शैलतो विलसितैर्भक्तैर्बुधैः पूजित
श्श्री कांची मठ चन्द्र शेखर गुरुर्मे सन्निधत्तां ह्रुदि !! 2

Sarvasvaṁ tapasāṁ kimēṣa mahasāṁ rāśiśśrutīnāṁ tanuḥu
kiṁ ṣaṭśāstra samiṣṭi rityupagatai s'sapraśayaṁ sasmayaiḥi
Āsētōr'hima śailatō vilasitairbhaktairbudhaiḥi pūjita
śśrī kān̄cī maṭha candra śēkhara gururmē sannidhattāṁ hrudi!! 2

हस्त प्राप्य फलानते घनतर च्छाये जगत्पावन 
ब्राम्ही तीर गताम्र भूरुह तले ब्रम्हात्मनावस्थितः !
कर्तुं झानमयं जगद्वटतले साक्षाद्वतीर्ण श्शिव 
स्सानंदम्मम चन्द्रशेखर यती स्सप्रादुरास्तां ह्रुदि !! 3

Hasta prāpya phalānatē ghanatara cchāyē jagatpāvana
brāmhī tīra gatāmra bhūruha talē bramhātmanāvasthitaḥa !
Kartuṁ gnānamayaṁ jagadvaṭa talē sākṣādvatīrṇa śśiva
s'sānandam'mama candraśēkhara yatī s'saprādurāstāṁ hrudi!! 3

ये ब्राम्ही तट चूतमूल विलसद्वल्मीक देशे जप
न्किं रामायण क्रुन्मुनिः फणिपतिः किम्मूर्तिमा नित्यलम् !
तन्वन्मे ह्रुदिसंशयं सदयया द्रुष्त्यनुग्रुह्णन्समां
श्री कांचीमठ चन्द्रशेखर यतिर्धन्यं वितन्यादरम् !! 4

Yē brāmhī taṭa cūtamūla vilasadvalmīka dēśē japa
nkiṁ rāmāyaṇa krunmuniḥi phaṇipatiḥi kim'mūrtimā nityalam!
Tanvanmē hrudisanśayaṁ sadayayā druṣtyanugruhṇansamāṁ
śrī kān̄cī maṭha candra śēkhara yatirdhan'yaṁ vitan'yādaram!! 4

यामूर्तिस्तु रमेश्वर प्रणयनी नीळेव सन्ध्ये वया
काषायांबर शोभिनी सदुदय व्यासंग भाङमानवैः!
मान्या सा द्विजराज भ्रुच्छरतिवा पंकं वितन्वंजग
त्सापल्यं शशि शेखराह्वययते र्निन्यान्मदीयं जनुः !! 5

Yāmūrtistu ramēśvara praṇayanī nīḷēva sandhyē vayā
kāṣāyāmbara śōbhinī sadudaya vyāsaṅga bhāṅamānavaiḥi !
Mān'yā sā dvijarāja bhrucchara tivā paṅkaṁ vitanvan̄jaga
tsāpalyaṁ śaśi śēkharāhvaya yatē rnin'yānmadīyaṁ januḥu !! 5

Comments

Popular Posts